Sri Govinda Kunda Mahatmya

A Bengali poem in praise of the glory of Sri Govinda Kunda



সমুদ্র-সম্ভবা গাভী সুরভী আপন ।
দুগ্ধে অভিষেক কৈল ব্রজেন্দ্র-নন্দন ॥১॥
samudra-sambhavā gābhī surabhī āpana
dugdhe abhiṣeka kaila vrajendra-nandana [1]

The cow Surabhi, who appeared from the ocean of milk, bathed the prince of Vraja with her milk.

সেই দুগ্ধে পূর্ণ কুণ্ড ‘শ্রীগোবিন্দ’ নাম ।
রম্য গিরি গোবর্দ্ধনে শোভে অভিরাম ॥২॥
sei dugdhe pūrṇa kuṇḍa ‘śrī govinda’ nāma
ramya giri govardhane śobhe abhirāma [2]

This milk formed a pond known as ‘Sri Govinda’ which delightfully beautifies wonderful Giriraj Govardhan.

কুণ্ডবারি মহাপাপ-হারী সে চিন্ময় ।
স্নানে পানে ভবভয় ত্রিতাপ নাশয় ॥৩॥
kuṇḍabāri mahā-pāpa-hārī se chinmaya
snāne pāne bhava-bhaya tritāpa nāśaya [3]

The spiritual water in this pond can absolve even the greatest sins. Bathing in or drinking this water dispels the threefold miseries and all fear of material existence.

বহু-ভাগ্যে কেহ সেই দুগ্ধাস্বাদ পায় ।
চিদানন্দ-দেহ লভি’ কৃষ্ণ-লোকে যায় ॥৪॥
bahu-bhāgye keha sei dugdhāsvāda pāya
chidānanda-deha labhi kṛṣṇa-loke yāya [4]

Those who are greatly fortunate taste the milk (within this water), attain a divine form, and go to Krishna’s abode.

শ্রীকৃষ্ণ-মানসে যেবা করে হেথা স্নান ।
গুপ্ত-গোবর্দ্ধনে রাধাকৃষ্ণ-সেবা পান ॥৫॥
śrī kṛṣṇa-mānase yebā kare hethā snāna

Those who bathe here, desiring Sri Krishna, attain the service of Radha-Krishna in Gupta Govardhan.

Reference

This poem is based on verses 3.4.8, 16, 17, and 38 of Sri Garga-samhita.