The Glories of Srimad Bhagavad-gita from Sri-Vaisnaviya-tantra-sara

ऋषिरुवाच ।

गीतायाश्चैव माहात्म्यं यथावत्सूत मे वद ।
पुरा नारायणक्षेत्रे व्यासेन मुनिनोदितम् ॥१॥

ṛṣir uvācha॥

gītāyāś chaiva māhātmyaṁ yathāvat sūta me vada
purā nārāyaṇa-kṣetre vyāsena muninoditam [1]

1 The sage said: O Suta, please tell us of the glories of Srimad Bhagavad-gita, as expressed long ago at Narayan Ksetra by the great sage Srila Vyasadev.

सूत उवाच ।

भद्रं भगवता पृष्टं यद्धि गुप्ततमं परम् ।
शक्यते केन तद्वक्तुं गीतामाहात्म्यमुत्तमम् ॥२॥

sūta uvācha॥

bhadraṁ bhagavatā pṛṣṭaṁ yaddhi guptatamaṁ param
śakyate kena tad vaktuṁ gītā-māhātmyam uttamam [2]

2 Suta Goswami said: O venerable one, your request is most auspicious. Indeed, who can describe the transcendental glories of Sri Gita, the most hidden of all treasures?

कृष्णो जानाति वै सम्यक्कञ्चित्कुन्तीसुतः फलम् ।
व्यासो वा व्यासपुत्रो वा याज्ञवल्क्योऽथ मैथिलः ॥३॥

kṛṣṇo jānāti vai samyak kiñchit kuntī-sutaḥ phalam
vyāso vā vyāsa-putro vā yājñavalkyo ’tha maithilaḥ [3]

3 Certainly Lord Sri Krishna is in full knowledge of those glories; and so Arjuna, the son of Kunti, knows of them; and Vyasadev, Sukadev, Yajnavalkya, and the saintly King Janaka, too.

अन्ये श्रवणतः श्रुत्वा लेशं सङ्कीर्त्तयन्ति च ।
तस्मात्किञ्चिद्वदाम्यत्र व्यासस्य स्यान्मया श्रुतम् ॥४॥

anye śravaṇataḥ śrutvā leśaṁ saṅkīrtayanti cha
tasmāt kiñchid vadāmy atra vyāsasya syān mayā śrutam [4]

4 Others too, who have heard but a little of the glories of Sri Gita, are engaged in singing them. And so I shall now speak of the glories of Sri Gita as I heard them from Vyasadev:

सर्व्वोपनिषदो गावो दोग्धा गोपालनन्दनः ।
पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् ॥५॥

sarvopaniṣado gāvo dogdhā gopāla-nandanaḥ
pārtho vatsaḥ sudhīr bhoktā dugdhaṁ gītāmṛtaṁ mahat [5]

5 All the Upanisads are personified as the cow, Sri Krishna is milker of the cow, Arjuna is the calf, the nectar of the Gita is the milk, and the fortunate devotees are the enjoyers of the milk.

सारथ्यमर्ज्जुनस्यादौ कुर्व्वन्गीतामृतं ददौ ।
लोकत्रयोपकाराय तस्मै कृष्णात्मने नमः ॥६॥

sārathyam arjunasyādau kurvan gītāmṛtaṁ dadau
loka-trayopakārāya tasmai kṛṣṇātmane namaḥ [6]

6 I first offer my obeisances unto Lord Sri Krishna who accepted the position of the chariot driver of Arjuna, just to distribute this nectar of the Gita for the benefit of the three worlds.

संसारसागरं घोरं तर्त्तुमिच्छति यो नरः ।
गीतानावं समासाद्य पारं याति सुखेन सः ॥७॥

saṁsāra-sāgaraṁ ghoraṁ tartum ichchhati yo naraḥ
gītā-nāvaṁ samāsādya pāraṁ yāti sukhena saḥ [7]

7 A person desiring to cross over the treacherous ocean of material suffering can do so very easily by taking refuge in the boat of the Bhagavad-gita.

गीताज्ञानं श्रुतं नैव सदैवाभ्यासयोगतः ।
मोक्षमिच्छति मूढात्मा याति बालकहास्यताम् ॥८॥

gītā-jñānaṁ śrutaṁ naiva sadaivābhyāsa-yogataḥ
mokṣam ichchhati mūḍhātmā yāti bālaka-hāsyatām [8]

8 A foolish person who desires liberation by constant yoga practice without hearing the wisdom of the Gita, is to be considered childish.

ये शृण्वन्ति पठन्त्येव गीताशास्त्रमहर्निशम् ।
न ते वै मानुषा ज्ञेया देवरूपा न संशयः ॥९॥

ye śṛṇvanti paṭhanty eva gītā-śāstram ahar niśam
na te vai mānuṣā jñeyā deva-rūpā na saṁśayaḥ [9]

9 Persons who day and night hear and sing the Gita are never to be taken as mere human beings. Without doubt, they are as gods in this world.

गीताज्ञानेन सम्बोधं कृष्णः प्राहार्ज्जुनाय वै ।
भक्तितत्त्वं परं तत्र सगुणं वाथ निर्गुणम् ॥१०॥

gītā-jñānena sambodhaṁ kṛṣṇaḥ prāhārjunāya vai
bhakti-tattvaṁ paraṁ tatra sa-guṇaṁ vātha nirguṇam [10]

10 To enlighten Arjuna with the wisdom of the Gita, Lord Krishnachandra has revealed the supremacy of devotion, either in this world or in the transcendental plane.

सोपानाष्टादशैरेवं भुक्तिमुक्तिसमुच्छ्रितैः ।
क्रमशश्चित्तशुद्धिः स्यात्प्रेमभक्त्यादिकर्म्मसु ॥११॥

sopānāṣṭādaśair evaṁ bhukti-mukti-samuchchhritaiḥ
kramaśaś chitta-śuddhiḥ syāt prema-bhakty ādi karmasu [11]

11 Thus, the wisdom of the Gita is a ladder of eighteen chapters, ascending which one rises above sense enjoyment and liberation (bhukti-mukti), and gradually attains purification of the heart and the qualification of loving devotional service to the Supreme Lord.

साधोर्गीताम्भसि स्नानं संसारमलनाशनम् ।
श्रद्धाहीनस्य तत्कार्य्यं हस्तिस्नानं वृथैव तत् ॥१२॥

sādhor gītāmbhasi snānaṁ saṁsāra-mala-nāśanam
śraddhā-hīnasya tat kāryaṁ hasti-snānaṁ vṛthaiva tat [12]

12 Bathing in the pure waters of the Gita, the devotees are liberated from the contamination of the mundane world. However, persons lacking faith in the Lord may attempt this, but in vain, like an elephant’s bathing. (The elephant immediately rolls in the dust after bathing).

गीतायाश्च न जानाति पठनं नैव पाठनम् ।
स एव मानुषे लोके मोघकर्म्मकरो भवेत् ॥१३॥

gītāyāś cha na jānāti paṭhanaṁ naiva pāṭhanam
sa eva mānuṣe loke mogha-karma-karo bhavet [13]

13 A person who knows nothing of learning and teaching the Gita fails in the duty of the human being.

तस्माद्गीतां न जानाति नाधमस्तत्परो जनः ।
धिक्तस्य मानुषं देहं विज्ञानं कुलशीलताम् ॥१४॥

tasmād gītāṁ na jānāti nādhamas tat paro janaḥ
dhik tasya mānuṣaṁ dehaṁ vijñānaṁ kula-śīlatām [14]

14 Therefore, there is none more fallen than he who is ignorant of the teachings of the Gita. Shame on his human birth, his learning, his dignity, and his entire family.

गीतार्थं न विजानाति नाधमस्तत्परो जनः ।
धिक्शरीरं शुभं शीलं विभवन्तद्गृहाश्रमम् ॥१५॥

gītārthaṁ na vijānāti nādhamas tat paro janaḥ
dhik śarīraṁ śubhaṁ śīlaṁ vibhavantad gṛhāśramam [15]

15 There is none more fallen than he who is ignorant of the meaning of the Gita. Shame on his bodily beauty, his character, his wealth, and his home.

गीताशास्त्रं न जानाति नाधमस्तत्परो जनः ।
धिक्प्रारब्धं प्रतिष्ठाञ्च पूजां दानं महत्तमम् ॥१६॥

gītā-śāstraṁ na jānāti nādhamas tat paro janaḥ
dhik prārabdhaṁ pratiṣṭhāñ cha pūjāṁ dānaṁ mahattamam [16]

16 There is none more fallen than he who is ignorant of the scripture Bhagavad-gita. Shame on his undertakings, his reputation, his worship, his charity, and his honour.

गीताशास्त्रे मतिर्नास्ति सर्व्वं तन्निष्फलं जगुः ।
धिक्तस्य ज्ञानदातारं व्रतं निष्ठां तपो यशः ॥१७॥

gītā-śāstre matir nāsti sarvaṁ tan niṣphalaṁ jaguḥ
dhik tasya jñāna-dātāraṁ vrataṁ niṣṭhāṁ tapo yaśaḥ [17]

17 A person who does not care for the Gita scripture is to be known as a failure in all respects. Shame on his teacher, his vows, his faith, his austerity, and his renown.

गीतार्थपठनं नास्ति नाधमस्तत्परो जनः ।
गीतागीतं न यज्ज्ञानं तद्विद्ध्यासुरसम्मतम् ।
तन्मोघं धर्म्मरहितं वेदवेदान्तगर्हितम् ॥१८॥

gītārtha-paṭhanaṁ nāsti nādhamas tat paro janaḥ
gītā-gītaṁ na yaj jñānaṁ tad viddhy āsura-sammatam
tan moghaṁ dharma-rahitaṁ veda-vedānta-garhitam [18]

18 There is none more fallen than he who does not study the purport of the Gita; and that knowledge which is not glorified in the Gita should be known as demoniac, futile, unvirtuous, and rejected by the Vedas and the Upanisads.

तस्माद्धर्म्ममयी गीता सर्व्वज्ञानप्रयोजिका ।
सर्व्वशास्त्रसारभूता विशुद्धा सा विशिष्यते ॥१९॥

tasmād dharma-mayī gītā sarva-jñāna-prayojikā
sarva-śāstra-sāra-bhūtā viśuddhā sā viśiṣyate [19]

19 Therefore, the holy Gita is universally respected as the compilation of the essence of all scriptures and the source of all wisdom.

योऽधीते विष्णुपर्व्वाहे गीतां श्रीहरिवासरे ।
स्वपन्जाग्रत्चलन्तिष्ठन्शत्रुभिर्न स हीयते ॥२०॥

yo ’dhīte viṣṇu-parvāhe gītāṁ śrī-hari-vāsare
svapan jāgrat chalan tiṣṭhan śatrubhir na sa hīyate [20]

20 One who studies the Gita on the holy festival days of the advent of the Supreme Lord, and on the holy fasting days, especially Ekadasi — such a person, whether awake or asleep, moving or still, is never defeated by enemies.

शालग्रामशिलायां वा देवागारे शिवालये ।
तीर्थे नद्यां पठेद्गीतां सौभाग्यं लभते ध्रुवम् ॥२१॥

śālagrāma-śilāyāṁ vā devāgāre śivālaye
tīrthe nadyāṁ paṭhed gītāṁ saubhāgyaṁ labhate dhruvam [21]

21 One who sings the Gita before the Salagram-sila Deity, or in a Temple of the Supreme Lord, or in a Temple of Lord Siva, at a holy place of pilgrimage, or on the bank of a holy river — certainly such a person attains to all good fortune.

देवकीनन्दनः कृष्णो गीतापाठेन तुष्यति ।
यथा न वेदैर्दानेन यज्ञतीर्थव्रतादिभिः ॥२२॥

devakī-nandanaḥ kṛṣṇo gītā-pāṭhena tuṣyati
yathā na vedair dānena yajña-tīrtha-vratādibhiḥ [22]

22 Neither the singing of the Vedas, nor the performance of charity, sacrifice, pilgrimage, or vows, can bring such satisfaction to Krishna, the son of Devaki, as does the singing of the Gita.

गीताधीता च येनापि भक्तिभावेन चेतसा ।
वेदशास्त्रपुराणानि तेनाधीतानि सर्व्वशः ॥२३॥

gītādhītā cha yenāpi bhakti-bhāvena chetasā
veda-śāstra-purāṇāni tenādhītāni sarvaśaḥ [23]

23 The study of the Vedas and Puranas, verily the study of all the scriptures, is fulfilled in all respects by one who studies the Gita with devotion.

योगस्थाने सिद्धपीठे शिलाग्रे सत्सभासु च ।
यज्ञे च विष्णुभक्ताग्रे पठन्सिद्धिं परां लभेत् ॥२४॥

yoga-sthāne siddha-pīṭhe śilāgre sat-sabhāsu cha
yajñe cha viṣṇu-bhaktāgre paṭhan siddhiṁ parāṁ labhet [24]

24 The highest perfection of life is attained by one who sings the Gita at a place of yoga meditation, at a place of worship, before the Salagram-sila, in the association of saintly persons, during a sacrifice, and before a devotee of Visnu.

गीतापाठञ्च श्रवणं यः करोति दिने दिने ।
क्रतवो वाजिमेधाद्याः कृतास्तेन सदक्षिणाः ॥२५॥

gītā-pāṭhañ cha śravaṇaṁ yaḥ karoti dine dine
kratavo vājimedhādyāḥ kṛtās tena sa-dakṣiṇāḥ [25]

25 One who daily hears and sings the Gita is to be considered as having accomplished the performance of all sacrifices such as the Asvamedha and others, including the receiving of the sacrificial gifts.

यः शृणोति च गीतार्थं कीर्त्तयत्येव यः परम् ।
श्रावयेच्च परार्थं वै स प्रयाति परं पदम् ॥२६॥

yaḥ śṛṇoti cha gītārthaṁ kīrtayaty eva yaḥ param
śrāvayech cha parārthaṁ vai sa prayāti paraṁ padam [26]

26 One who attentively hears and sings the glories of the purport of the Gita, or reiterates it to others, attains to the supreme destination.

गीतायाः पुस्तकं शुद्धं योऽर्पयत्येव सादरात् ।
विधिना भक्तिभावेन तस्य भार्य्या प्रिया भवेत् ॥२७॥

gītāyāḥ pustakaṁ śuddhaṁ yo ’rpayaty eva sādarāt
vidhinā bhakti-bhāvena tasya bhāryā priyā bhavet [27]

27 One who, with respect and devotion, and according to scriptural directives makes a gift of this holy book, the Gita — such a person’s wife will be devoted.

यशः सौभाग्यमारोग्यं लभते नात्र संशयः ।
दयितानां प्रियो भूत्वा परमं सुखमश्नुते ॥२८॥

yaśaḥ saubhāgyam ārogyaṁ labhate nātra saṁśayaḥ
dayitānāṁ priyo bhūtvā paramaṁ sukham aśnute [28]

28 And without a doubt, he shall enjoy fame, fortune, and good health. He shall enjoy the affection of those dear to him, and he shall know the highest happiness.

अभिचारोद्भवं दुःखं वरशापागतञ्च यत् ।
नोपसर्पति तत्रैव यत्र गीतार्च्चनं गृहे ॥२९॥

abhichārodbhavaṁ duḥkhaṁ vara-śāpāgatañ cha yat
nopasarpati tatraiva yatra gītārchanaṁ gṛhe [29]

29 The sorrow caused by a terrible curse or black rites can never enter the home where the Gita is worshipped.

तापत्रयोद्भवा पीडा नैव व्याधिर्भवेत्क्वचित् ।
न शापो नैव पापञ्च दुर्गतिर्नरकं न च ॥३०॥

tāpa-trayodbhavā pīḍā naiva vyādhir bhavet kvachit
na śāpo naiva pāpañ cha durgatir narakaṁ na cha [30]

30 In that house there is never suffering of the threefold miseries, nor fear of any illness, curse, sin, misfortune, or hellish existence.

विस्फोटकादयो देहे न बाधन्ते कदाचन ।
लभेत्कृष्णपदे दास्यां भक्तिञ्चाव्यभिचारिणीम् ॥३१॥

visphoṭakādayo dehe na bādhante kadāchana
labhet kṛṣṇa-pade dāsyāṁ bhaktiñ chāvyabhichāriṇīm [31]

31 In that house, no one is ever afflicted with infectious diseases, and the residents attain undeviating devotion in service to the lotus feet of Lord Sri Krishna.

जायते सततं सख्यं सर्व्वजीवगणैः सह ।
प्रारब्धं भुञ्जतो वापि गीताभ्यासरतस्य च ॥३२॥

jāyate satataṁ sakhyaṁ sarva-jīva-gaṇaiḥ saha
prārabdhaṁ bhuñjato vāpi gītābhyāsa-ratasya cha [32]

32 A person devoted to singing the Gita acquires a friendly disposition to all living beings, despite the desirable or undesirable reactions of his previous actions.

स मुक्तः स सुखी लोके कर्म्मणा नोपलिप्यते ।
महापापातिपापानि गीताध्यायी करोति चेत् ।
न किञ्चित्स्पृश्यते तस्य नलिनीदलमम्भसा ॥३३॥

sa muktaḥ sa sukhī loke karmaṇā nopalipyate
mahā-pāpāti-pāpāni gītādhyāyī karoti chet
na kiñchit spṛśyate tasya nalinī-dalam-ambhasā [33]

33 He is liberated, and he is happy. He is never implicated by his actions. Even if perchance that person who studies the Gita commits terrible sin, he is as unaffected as the lotus leaf that remains untouched by even a drop of water.

अनाचारोद्भवं पापमवाच्यादिकृतञ्च यत् ।
अभक्ष्यभक्षजं दोषमस्पृश्यस्पर्शजं तथा ॥३४॥

ज्ञानाज्ञानकृतं नित्यमिन्द्रियैर्जनितञ्च यत् ।
तत्सर्व्वं नाशमायाति गीतापाठेन तत्क्षणात् ॥३५॥

anāchārodbhavaṁ pāpam avāchyādi-kṛtañ cha yat
abhakṣya-bhakṣajaṁ doṣam aspṛśya-sparśajaṁ tathā [34]

jñānājñāna-kṛtaṁ nityam indriyair janitañ cha yat
tat sarvaṁ nāśam āyāti gītā-pāṭhena tat-kṣaṇāt [35]

34–35 Whether the inauspiciousness of wrong action or malevolent speech, of eating unacceptable food or touching the untouchable, or sin knowingly or unknowingly contracted through the senses in the course of daily activities — all evils are immediately dispelled by singing the Gita with devotion.

सर्व्वत्र प्रतिभोक्ता च प्रतिगृह्य च सर्व्वशः ।
गीतापाठं प्रकुर्व्वाणो न लिप्येत कदाचन ॥३६॥

sarvatra pratibhoktā cha pratigṛhya cha sarvaśaḥ
gītā-pāṭhaṁ prakurvāṇo na lipyeta kadāchana [36]

36 One sincerely devoted to singing the Gita is never implicated despite accepting food in all places or gifts in all kinds of circumstances.

रत्नपूर्णां महीं सर्व्वां प्रतिगृह्याविधानतः ।
गीतापाठेन चैकेन शुद्धस्फटिकवत्सदा ॥३७॥

ratna-pūrṇāṁ mahīṁ sarvāṁ pratigṛhyāvidhānataḥ
gītā-pāṭhena chaikena śuddha-sphaṭikavat sadā [37]

37 One who takes unlawful possession of the entire earth full of jewels — he, too, will be innocent; by singing the Gita but once, his heart will be as clear as crystal.

यस्यान्तःकरणं नित्यं गीतायां रमते सदा ।
स साग्निकः सदा जापी क्रियावान्स च पण्डितः ॥३८॥

yasyāntaḥkaraṇaṁ nityaṁ gītāyāṁ ramate sadā
sa sāgnikaḥ sadā jāpī kriyāvān sa cha paṇḍitaḥ [38]

38 A person whose heart is ever joyfully absorbed in the Gita is to be considered fully accomplished in sacrifices, always in prayer, perfect in his actions, and truly learned.

दर्शनीयः स धनवान्स योगी ज्ञानवानपि ।
स एव याज्ञिको याजी सर्व्ववेदार्थदर्शकः ॥३९॥

darśanīyaḥ sa dhanavān sa yogī jñānavān api
sa eva yājñiko yājī sarva-vedārtha-darśakaḥ [39]

39 All are benefitted simply by seeing him. He is glorious, he is a yogi, and he is wise. He is a knower of sacrifice, he is engaged in sacrifice, and he is a knower of the purport of all the Vedas.

गीतायाः पुस्तकं यत्र नित्यपाठश्च वर्त्तते ।
तत्र सर्व्वाणि तीर्थानि प्रयागादीनि भूतले ॥४०॥

gītāyāḥ pustakaṁ yatra nitya-pāṭhaś cha vartate
tatra sarvāṇi tīrthāni prayāgādīni bhūtale [40]

40 All the holy places in this world, such as Prayag and others, are present wherever the holy book of the Gita is present and sung constantly.

निवसन्ति सदा देहे देहशेषेऽपि सर्व्वदा ।
सर्व्वे देवाश्च ऋषयो योगिनो देहरक्षकाः ॥४१॥

nivasanti sadā dehe deha-śeṣe ’pi sarvadā
sarve devāś cha ṛṣayo yogino deha-rakṣakāḥ [41]

41 For one who constantly studies the Gita, the demigods, sages, and yogis all preside as guardians in the body, even at the time of death.

गोपालो बालकृष्णोऽपि नारदध्रुवपार्षदैः ।
सहायो जायते शीघ्रं यत्र गीता प्रवर्त्तते ॥४२॥

gopālo bāla-kṛṣṇo ’pi nārada-dhruva-pārṣadaiḥ
sahāyo jāyate śīghraṁ yatra gītā pravartate [42]

42 Wherever the Gita is sung, the gracious cowherd boy Sri Krishna swiftly appears as a friend, accompanied by His associates Narad, Dhruva, and others.

यत्र गीताविचारश्च पठनं पाठनं तथा ।
मोदते तत्र श्रीकृष्णो भगवान्राधया सह ॥४३॥

yatra gītā-vichāraś cha paṭhanaṁ pāṭhanaṁ tathā
modate tatra śrī-kṛṣṇo bhagavān rādhayā saha [43]

43 Wherever the Gita scripture is discussed, studied, and taught, the Supreme Lord Sri Krishna comes with great joy, accompanied by Srimati Radharani.

श्रीभगवानुवाच ।

गीता मे हृदयं पार्थ गीता मे सारमुत्तमम् ।
गीता मे ज्ञानमत्युग्रं गीता मे ज्ञानमव्ययम् ॥४४॥

śrī-bhagavān uvācha॥

gītā me hṛdayaṁ pārtha gītā me sāram uttamam
gītā me jñānam aty ugraṁ gītā me jñānam avyayam [44]

44 The Supreme Lord said: O Partha, the Gita is My heart, the Gita is My supreme essence, and the Gita is the most powerful, imperishable knowledge of Me.

गीता मे चोत्तमं स्थानं गीता मे परमं पदम् ।
गीता मे परमं गुह्यं गीता मे परमो गुरुः ॥४५॥

gītā me chottamaṁ sthānaṁ gītā me paramaṁ padam
gītā me paramaṁ guhyaṁ gītā me paramo guruḥ [45]

45 The Gita is My supreme place, the Gita is My supreme plane, the Gita is My most hidden treasure, the Gita is My supreme teacher.

गीताश्रयेऽहं तिष्ठामि गीता मे परमं गृहम् ।
गीताज्ञानं समाश्रित्य त्रिलोकीं पालयाम्यहम् ॥४६॥

gītāśraye ’haṁ tiṣṭhāmi gītā me paramaṁ gṛham
gītā-jñānaṁ samāśritya trilokīṁ pālayāmy aham [46]

46 I am present within the Gita, and the Gita is My supreme abode. I maintain the three worlds by the eternal wisdom of the Gita.

गीता मे परमा विद्या ब्रह्मरूपा न संशयः ।
अर्धमात्राहरा नित्यमनिर्व्वाच्यपदात्मिका ॥४७॥

gītā me paramā-vidyā brahma-rūpā na saṁśayaḥ
ardha-mātrā-harā nityam anirvāchya-padātmikā [47]

47 The Gita is My transcendental wisdom, My own self, conveyed by every letter and comprised of eternally ineffable verses.

गीतानामानि वक्ष्यामि गुह्यानि शृणु पाण्डव ।
कीर्त्तनात्सर्व्वपापानि विलयं यान्ति तत्क्षणात् ॥४८॥

gītā-nāmāni vakṣyāmi guhyāni śṛṇu pāṇḍava
kīrtanāt sarva-pāpāni vilayaṁ yānti tat-kṣaṇāt [48]

48 O Pandava, I shall tell you the holy names of the Gita. By singing these names, one is immediately absolved of all sins. Hear now those confidential names from Me:

गङ्गा गीता च सावित्री सीता सत्या पतिव्रता ।
ब्रह्मावलिर्ब्रह्मविद्या त्रिसन्ध्या मुक्तगेहिनी ॥४९॥

अर्धमात्रा चिदानन्दा भवघ्नी भ्रान्तिनाशिनी ।
वेदत्रयी परानन्दा तत्त्वार्थज्ञानमञ्जरी ॥५०॥

gaṅgā gītā cha sāvitrī sītā satyā pativratā
brahmāvalir brahma-vidyā tri-sandhyā mukta-gehinī [49]

ardha-mātrā chidānandā bhava-ghnī bhrānti-nāśinī
veda-trayī parānandā tattvārtha-jñāna-mañjarī [50]

49–50 Ganga, Gita, Savitri, Sita, Satya, Pativrata, Brahmavali, Brahmavidya, Trisandhya, Mukta-gehini, Ardhamatra, Chidananda, Bhavaghni, Bhranti-nasini, Vedatrayi, Parananda, and Tattvartha-jnana-manjari.

इत्येतानि जपेन्नित्यं नरो निश्चलमानसः ।
ज्ञानसिद्धिं लभेन्नित्यं तथान्ते परमं पदम् ॥५१॥

ity etāni japen nityaṁ naro niśchala-mānasaḥ
jñāna-siddhiṁ labhen nityaṁ tathānte paramaṁ padam [51]

51 One who, with unflickering mind, regularly chants these confidential holy names, achieves perfection in divine knowledge, and finally reaches the supreme destination.

पाठेऽसमर्थः सम्पूर्णे तदर्धं पाठमाचरेत् ।
तदा गोदानजं पुण्यं लभते नात्र संशयः ॥५२॥

pāṭhe ’samarthaḥ sampūrṇe tad ardhaṁ pāṭham ācharet
tadā go-dāna-jaṁ puṇyaṁ labhate nātra saṁśayaḥ [52]

52 If one is unable to sing the entire Gita, half of it should be sung. Then, without doubt, the piety gained by making a gift of cows will be attained.

त्रिभागं पठमानस्तु सोमयागफलं लभेत् ।
षडंशं जपमानस्तु गङ्गास्नानफलं लभेत् ॥५३॥

tri-bhāgaṁ paṭhamānas tu soma-yāga-phalaṁ labhet
ṣaḍ-aṁśaṁ japamānas tu gaṅgā-snāna-phalaṁ labhet [53]

53 One will achieve the fruit of the soma sacrifice by singing one third of the Gita, and the result of bathing in the Ganges is achieved by chanting a sixth of it.

तथाध्यायद्वयं नित्यं पठमानो निरन्तरम् ।
इन्द्रलोकमवाप्नोति कल्पमेकं वसेद्ध्रुवम् ॥५४॥

tathādhyāya-dvayaṁ nityaṁ paṭhamāno nirantaram
indra-lokam avāpnoti kalpam ekaṁ vased dhruvam [54]

54 One who unfailingly sings two of its chapters everyday will surely attain residence in the abode of Lord Indra for one millenium.

एकमध्यायकं नित्यं पठते भक्तिसंयुतः ।
रुद्रलोकमवाप्नोति गणो भूत्वा वसेच्चिरम् ॥५५॥

ekam adhyāyakaṁ nityaṁ paṭhate bhakti-saṁyutaḥ
rudra-lokam avāpnoti gaṇo bhūtvā vasech chiram [55]

55 One who sings with devotion one chapter daily will be recognised as an associate of Lord Siva, and he will attain residence in the abode of Lord Siva for immeasurable time.

अध्यायार्धञ्च पादं वा नित्यं यः पठते जनः ।
प्राप्नोति रविलोकं स मन्वन्तरसमाः शतम् ॥५६॥

adhyāyārdhañ cha pādaṁ vā nityaṁ yaḥ paṭhate janaḥ
prāpnoti ravi-lokaṁ sa manvantara-samāḥ śatam [56]

56 A person who daily sings one half or only one quarter of a chapter will achieve residence in the abode of the sun for the time of one hundred Manus.

गीतायाः श्लोकदशकं सप्त पञ्च चतुष्टयम् ।
त्रिद्व्येकमर्धमथवा श्लोकानां यः पठेन्नरः ।
चन्द्रलोकमवाप्नोति वर्षाणामयुतं तथा ॥५७॥

gītāyāḥ śloka-daśakaṁ sapta pañcha chatuṣṭayam
tri-dvy-ekam-ardham athavā ślokānāṁ yaḥ paṭhen naraḥ
chandra-lokam avāpnoti varṣāṇām ayutaṁ tathā [57]

57 A person who faithfully sings ten, seven, five, four, three, two verses, one, or only half a verse of the Gita, will attain residence on the moon for ten thousand years.

गीतार्धमेकपादञ्च श्लोकमध्यायमेव च ।
स्मरंस्त्यक्त्वा जनो देहं प्रयाति परमं पदम् ॥५८॥

gītārdham eka pādañ cha ślokam adhyāyam eva cha
smaraṁs tyaktvā jano dehaṁ prayāti paramaṁ padam [58]

58 One who, at the time of leaving the body, remembers half the Gita, a quarter of the Gita, one chapter or only one verse of the Gita — he reaches the supreme destination.

गीतार्थमपि पाठं वा शृणुयादन्तकालतः ।
महापातकयुक्तोऽपि मुक्तिभागी भवेज्जनः ॥५९॥

gītārtham api pāṭhaṁ vā śṛṇuyād anta-kālataḥ
mahā-pātaka-yukto ’pi mukti-bhāgī bhavej janaḥ [59]

59 By singing or hearing the purport of the Gita at the time of death even a greatly sinful person qualifies for liberation.

गीतापुस्तकसंयुक्तः प्राणांस्त्यक्त्वा प्रयाति यः ।
स वैकुण्ठमवाप्नोति विष्णुना सह मोदते ॥६०॥

gītā-pustaka-saṁyuktaḥ prāṇāṁs tyaktvā prayāti yaḥ
sa vaikuṇṭham avāpnoti viṣṇunā saha modate [60]

60 One who is touching the holy book of the Gita at the time of leaving the body will attain to Vaikuntha and joyfully reside in the association of the Supreme Lord Visnu.

गीताध्यायसमायुक्तो मृतो मानुषतां व्रजेत् ।
गीताभ्यासं पुनः कृत्वा लभते मुक्तिमुत्तमाम् ॥६१॥

gītādhyāya-samāyukto mṛto mānuṣatāṁ vrajet
gītābhyāsaṁ punaḥ kṛtvā labhate muktim uttamām [61]

61 One whose concentration is intent on just one chapter of the Gita will attain a human birth after death. Then, again studying the Gita, he achieves the ultimate liberation.

गीतेत्युच्चारसंयुक्तो म्रियमाणो गतिं लभेत् ॥६२॥

gītety-uchchāra-saṁyukto mriyamāṇo gatiṁ labhet [62]

62 One who utters the word ‘Gita’ at the time of death attains his life’s fulfillment.

यद्यत्कर्म्म च सर्व्वत्र गीतापाठप्रकीर्त्तिमत् ।
तत्तत्कर्म्म च निर्द्दोसं भूत्वा पूर्णत्वमाप्नुयात् ॥६३॥

yad yat karma cha sarvatra gītā-pāṭha-prakīrtimat
tat tat karma cha nirdosaṁ bhūtvā pūrṇatvam āpnuyāt [63]

63 All actions performed along with the singing of the Gita become purified and successful.

पितॄनुद्दिश्य यः श्राद्धे गीतापाठं करोति हि ।
सन्तुष्टाः पितरस्तस्य निरयाद्यान्ति स्वर्गतिम् ॥६४॥

pitṝn-uddiśya yaḥ śrāddhe gītā-pāṭhaṁ karoti hi
santuṣṭāḥ pitaras tasya nirayād yānti svargatim [64]

64 A person who sings the Gita during the performance of obsequial ceremonies satisfies his forefathers, who, being liberated from a hellish existence, ascend to heaven.

गीतापाठेन सन्तुष्टाः पितरः श्राद्धतर्पिताः ।
पितृलोकं प्रयान्त्येव पुत्राशीर्व्वादतत्पराः ॥६५॥

gītā-pāṭhena santuṣṭāḥ pitaraḥ śrāddha-tarpitāḥ
pitṛ-lokaṁ prayānty eva putrāśīrvāda tat parāḥ [65]

65 Satisfied by the offerings accompanied by the singing of the Gita, the ancestors offer their descendant their blessings and ascend to the heavenly plane known as Pitrloka.

गीतापुस्तकदानञ्च धेनुपुच्छसमन्वितम् ।
कृत्वा च तद्दिने सम्यक्कृतार्थो जायते जनः ॥६६॥

gītā-pustaka-dānañ cha dhenu-puchchha-samanvitam
kṛtvā cha tad dine samyak kṛtārtho jāyate janaḥ [66]

66 A person who makes a gift of a book of the Gita with a yak-tail whisk achieves success in all his endeavours that day.

पुस्तकं हेमसंयुक्तं गीतायाः प्रकरोति यः ।
दत्त्वा विप्राय विदुषे जायते न पुनर्भवम् ॥६७॥

pustakaṁ hema-saṁyuktaṁ gītāyāḥ prakaroti yaḥ
dattvā viprāya viduṣe jāyate na punar bhavam [67]

67 One who makes a gift of a book of the Gita along with a presentation of gold to a learned brahman, never takes birth in the material world again.

शतपुस्तकदानञ्च गीतायाः प्रकरोति यः ।
स याति ब्रह्मसदनं पुनरावृत्तिदुर्लभम् ॥६८॥

śata-pustaka-dānañ cha gītāyāḥ prakaroti yaḥ
sa yāti brahma-sadanaṁ punar-āvṛtti-durlabham [68]

68 One who makes a gift of one hundred copies of the Gita attains to the plane of the Absolute wherefrom rebirth practically never occurs.

गीतादानप्रभावेन सप्तकल्पमिताः समाः ।
विष्णुलोकमवाप्यन्ते विष्णुना सह मोदते ॥६९॥

gītā-dāna-prabhāvena sapta-kalpa-mitāḥ samāḥ
viṣṇu-lokam avāpyante viṣṇunā saha modate [69]

69 By the potency of making a gift of the Gita, one attains residence in the abode of Lord Visnu for seven millenniums and joyfully associates with the Supreme Lord Visnu.

सम्यक्श्रुत्वा च गीतार्थं पुस्तकं यः प्रदापयेत् ।
तस्मै प्रीतः श्रीभगवान्ददाति मानसेप्सितम् ॥७०॥

samyak śrutvā cha gītārthaṁ pustakaṁ yaḥ pradāpayet
tasmai prītaḥ śrī-bhagavān dadāti mānasepsitam [70]

70 One who attentively hears the purport of the Gita and makes a gift of that book to a brahman — he brings satisfaction to the Supreme Lord, who blesses him with the fulfillment of all his aspirations.

न शृणोति न पठति गीताममृतरूपिणीम् ।
हस्तात्त्यक्त्वामृतं प्राप्तं स नरो विषमश्नुते ॥७१॥

na śṛṇoti na paṭhati gītām-amṛta-rūpiṇīm
hastāt tyaktvāmṛtaṁ prāptaṁ sa naro viṣam aśnute [71]

71 A person who neither sings nor hears the nectarean Gita is like one who has nectar in his hand yet leaves it aside to drink poison.

जनः संसारदुःखार्त्तो गीताज्ञानं समालभेत् ।
पीत्वा गीतामृतं लोके लब्ध्वा भक्तिं सुखी भवेत् ॥७२॥

janaḥ saṁsāra-duḥkhārto gītā-jñānaṁ samālabhet
pītvā gītāmṛtaṁ loke labdhvā bhaktiṁ sukhī bhavet [72]

72 When persons suffering in this world of death discover the wisdom of the Gita and drink the nectar of the Gita, they take refuge in devotion to the Supreme Lord and become truly happy.

गीतामाश्रित्य बहवो भूभुजो जनकादयः ।
निर्धूतकल्मषा लोके गतास्ते परमं पदम् ॥७३॥

gītām āśritya bahavo bhū-bhujo janakādayaḥ
nirdhūta-kalmaṣā loke gatās te paramaṁ padam [73]

73 Many saintly kings such as King Janaka and others took shelter in the wisdom of the Gita, and becoming purified of all sins, achieved the supreme destination.

गीतासु न विशेषोऽस्ति जनेषूच्चावचेषु च ।
ज्ञानेष्वेव समग्रेषु समा ब्रह्मस्वरूपिणी ॥७४॥

gītāsu na viśeṣo ’sti janeṣūchchāvacheṣu cha
jñāneṣv eva samagreṣu samā brahma-svarūpiṇī [74]

74 Neither high nor low birth qualifies or disqualifies a faithful person in the singing of the Gita, since of all kinds of knowledge, the Gita is the embodiment of Brahma and equal to all.

योऽभिमानेन गर्व्वेण गीतानिन्दां करोति च ।
स याति नरकं घोरं यावदाहूतसम्प्लवम् ॥७५॥

yo ’bhimānena garveṇa gītā-nindāṁ karoti cha
sa yāti narakaṁ ghoraṁ yāvad āhūta-samplavam [75]

75 A person who out of egoism and pride blasphemes the Gita will have to reside in terrible hell up to the time of the universal annihilation.

अहंकारेण मूढात्मा गीतार्थं नैव मन्यते ।
कुम्भीपाकेषु पच्येत यावत्कल्पक्षयो भवेत् ॥७६॥

ahaṅkāreṇa mūḍhātmā gītārthaṁ naiva manyate
kumbhī-pākeṣu pachyeta yāvat kalpa-kṣayo bhavet [76]

76 That foolish person who, deluded by egoism, disregards the purport of the Gita must remain boiling in oil in the hell known as Kumbhipaka until the annihilation at the end of the millenium.

गीतार्थं वाच्यमानं यो न शृणोति समासतः ।
स शूकरभवां योनिमनेकामधिगच्छति ॥७७॥

gītārthaṁ vāchyamānaṁ yo na śṛṇoti samāsataḥ
sa śūkara-bhavāṁ yonim anekām adhigachchhati [77]

77 One who makes much of speaking about the purport of the Gita yet never properly hears about it, repeatedly takes birth as a hog.

चौर्य्यं कृत्वा च गीतायां पुस्तकं यः समानयेत् ।
न तस्य सफलं किञ्चित्पठनञ्च वृथा भवेत् ॥७८॥

chauryaṁ kṛtvā cha gītāyāṁ pustakaṁ yaḥ samānayet
na tasya saphalaṁ kiñchit paṭhanañ cha vṛthā bhavet [78]

78 A person who obtains the book of Gita by theft is unsuccessful in all his endeavours, and even his attempt to sing the Gita will be in vain.

यः श्रुत्वा नैव गीताञ्च मोदते परमार्थतः ।
नैव तस्य फलं लोके प्रमत्तस्य यथा श्रमः ॥७९॥

yaḥ śrutvā naiva gītāñ cha modate paramārthataḥ
naiva tasya phalaṁ loke pramattasya yathā śramaḥ [79]

79 One who, hearing the Gita, does not experience spiritual joy — his life is fruitless, like the labour of one deluded.

गीतां श्रुत्वा हिरण्यञ्च भोज्यं पट्टाम्बरं तथा ।
निवेदयेत्प्रदानार्थं प्रीतये परमात्मनः ॥८०॥

gītāṁ śrutvā hiraṇyañ cha bhojyaṁ paṭṭāmbaraṁ tathā
nivedayet pradānārthaṁ prītaye paramātmanaḥ [80]

80 To please the Supreme Lord, after hearing the Gita one should offer gold, food, and silken cloth to a Vaisnava brahman.

वाचकं पूजयेद्भक्त्या द्रव्यवस्त्राद्युपस्करैः ।
अनेकैर्बहुधा प्रीत्या तुष्यतां भगवान्हरिः ॥८१॥

vāchakaṁ pūjayed bhaktyā dravya-vastrādy upaskaraiḥ
anekair bahudhā prītyā tuṣyatāṁ bhagavān hariḥ [81]

81 To satisfy the Supreme Lord Hari, one must worship the speaker of the Gita with devotion, offering him cloth and many worshipful presentations.

सूत उवाच ।

माहात्म्यमेतद्गीतायाः कृष्णप्रोक्तं पुरातनम् ।
गीतान्ते पठते यस्तु यथोक्तफलभाग्भवेत् ॥८२॥

sūta uvācha॥

māhātmyam etad gītāyāḥ kṛṣṇa-proktaṁ purātanam
gītānte paṭhate yas tu yathokta-phala-bhāg bhavet [82]

82 Suta Goswami said: These eternal glories of the Gita are sung by the Supreme Lord, Sri Krishna Himself. One who sings the glories of the Gita on completion of singing the Gita can partake of the fruits of the Gita as mentioned herein.

गीतायाः पठनं कृत्वा माहात्म्यं नैव यः पठेत् ।
वृथा पाठफलं तस्य श्रम एव उदाहृतः ॥८३॥

gītāyāḥ paṭhanaṁ kṛtvā māhātmyaṁ naiva yaḥ paṭhet
vṛthā pāṭha-phalaṁ tasya śrama eva udāhṛtaḥ [83]

83 The attempt to sing the Gita is but fruitless labour for a person who neglects to conclude with singing the glories of the Gita.

एतन्माहात्म्यसंयुक्तं गीतापाठं करोति यः ।
श्रद्धया यः शृणोत्येव परमां गतिमाप्नुयात् ॥८४॥

etan māhātmya-saṁyuktaṁ gītā-pāṭhaṁ karoti yaḥ
śraddhayā yaḥ śṛṇoty eva paramāṁ gatim āpnuyāt [84]

84 One who with heart’s faith hears or sings the Gita, complete with the glories of the Gita, reaches the supreme destination.

श्रुत्वा गीतामर्थयुक्तां माहात्म्यं यः शृणोति च ।
तस्य पुण्यफलं लोके भवेत्सर्व्वसुखावहम् ॥८५॥

śrutvā gītām artha-yuktāṁ māhātmyaṁ yaḥ śṛṇoti cha
tasya puṇya-phalaṁ loke bhavet sarva-sukhāvaham [85]

85 One who with faith hears this meaningful Gita — song divine, and hears in conclusion the glories of the Gita, shall reap the fruits of virtue in this world, and his life will be filled with joy.

इति श्रीवैष्णवीयतन्त्रसारे श्रीमद्भगवद्गीतामाहात्म्यं सम्पूर्णम्।
सम्पूर्णोऽयं ग्रन्थः। श्री कृष्णार्पणमस्तु।

iti sri-vaisnaviya-tantra-sare srimad-bhagavad-
gita-mahatmyam sampurnam
sampurno ’yam granthah
sri krsnarpanam astu

Thus is completed The Glories of Sri Gita
from the Sri-Vaisnaviya-tantra-sara.
Thus is completed Srimad Bhagavad-gita
The Hidden Treasure of the Sweet Absolute.
May Sri Krishna mercifully accept this offering.