Upadesa Panchakam

Five Instructions to the Mind

A Sanskrit poem originally published in Sri Gaudiya Darsan,

Volume 13, Issue 1, Sunday, 24 August 1969.



যদি রে মানস সজ্জন-সঙ্গে
মজ্জনমিচ্ছসি নাম-তরঙ্গে ।
পরিহর দুস্কৃত-দুর্জয়-দুর্গং
ত্বনিশং ভজ তং বুধ-সংসর্গম্ ॥১॥

yadi re mānasa sajjana-saṅge
majjanam ichchhasi nāma-taraṅge
parihara duskṛta-durjaya-durgaṁ
tv aniśaṁ bhaja taṁ budha-saṁsargam [1]

O mind, if you wish to be immersed in the waves of the Holy Name in the association of the sadhus, then leave the unconquerable fortress of sin and constantly serve the sadhus.

তপ্ত-হৃদয়-মরু-বারিদ-চরণং
চেচ্ছসি যদি কুরু সত্-পদ-বরণম্ ।
ত্যক্ত্বা দুর্জন-সঙ্গ-বিলাসং
নিরবধি রাধয় তং হরি-দাসম্ ॥২॥

tapta-hṛdaya-maru-vārida-charaṇaṁ
chechchhasi yadi kuru sat-pada-varaṇam
tyaktvā durjana-saṅga-vilāsaṁ
niravadhi rādhaya taṁ hari-dāsam [2]

If you aspire for the Lord’s feet, which are like rain-clouds above the desert of your burning heart, then embrace the shelter of the sadhus’ feet. Stop enjoying in the company of sinners and constantly serve the servants of the Lord.

দুর্ল্লভ-তনুমিহ লব্ধ্বা তূর্ণং
যো ভজতি হরিমখিল-রস-পূর্ণম্ ।
সর্ব্ব-গুণৈরপি মুক্তিস্তস্য
করতল-লগ্না বালিশ পশ্য ॥৩॥

durlabha-tanum iha labdhvā tūrṇaṁ
yo bhajati harim-akhila-rasa-pūrṇam
sarva-guṇair api muktis tasya
karatala-lagnā bāliśa paśya [3]

O fool, just see liberation and all virtues present in the palm of the hand of those who upon attaining a rare human body in this world immediately serve the Lord replete with all rasas.

ধন-জন-জীবন-দেহমনিত্যং
জ্ঞাত্বা মূঢ ত্বক্ত্বাসক্তিম্ ।
শিব-শুক-নারদ-বন্দিত-চরণং
ত্বরিতং ত্বং ব্রজ মানস শরণম্ ॥৪॥

dhana-jana-jīvana-deham anityaṁ
jñātvā mūḍha tvaktvāsaktim
śiva-śuka-nārada-vandita-charaṇaṁ
tvaritaṁ tvaṁ vraja mānasa śaraṇam [4]

O foolish mind, understanding that wealth, family, life, and the body are temporary, abandon attachment to them, and take shelter now at the Lord’s feet, which are worshipped by Siva, Suka, and Narada.

বিষয়-ভুজঙ্গম-পাশং ছিত্বা
নাম-রসায়ন-মগদং পিত্বা ।
কুরু হরি-সঙ্কীর্তনমনুবন্ধম্
রূপানুগ-জন-পূজন-ছন্দম্ ॥৫॥

viṣaya-bhujaṅgama-pāśaṁ chhitvā
nāma-rasāyana-magadaṁ pitvā
kuru hari-saṅkīrtanam anubandham
rūpānuga-jana-pūjana-chhandam [5]

Break out of the snake-trap of material existence, drink the elixir of the Holy Name, and constantly engage in Hari-sankirtan in accord with the worship of Sri Rupa’s followers.